A 472-20 Kārtavīryārjunakalpastotra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 472/20
Title: Kārtavīryārjunakalpastotra
Dimensions: 21.8 x 8.2 cm x 4 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/1394
Remarks:


Reel No. A 472-20 Inventory No. 25506

Title Kārtavīryārjunastotra

Remarks ascribed to the Kārtavīryārjunakalpa of the Ḍāmareśvaratantra

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 21.8 x 8.2 cm

Folios 4

Lines per Folio 7

Foliation figures in the middle-right hand margin of the verso

Place of Deposit NAK

Accession No. 5/1394

Manuscript Features

There is an impress of the seal of Chandra Shumshere dated 1970 [VS] on the front cover-leaf.

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||

śrīgurubhyo namaḥ ||

asya śrīkārttavīryyaaṣṭottaranāmastotrasya dattātreya ṛṣiḥ anuṣṭup cchaṃdaḥ kārttavīryārjuno viṣṇuś cakravarttī ca devatā śarīrarakṣārthaṃ sarvvakāryasiddhyarthe jape viniyogaḥ ||

avyāt sarvabhayāt prabhākaranibhaḥ pradyotano dyotitaḥ

svarṇasṛkparivītakuṃḍaladharo<ref name="ftn1">For svarṇasrak</ref> raktāṃśukoṣṇīṣavān ||

nānākalpavibhūṣitaḥ karasahasrodbhūtavāṇāsano,

vāṇopetasahasrabāhur aniśaṃ śrīvallabho naḥ prabhuḥ || (fols. 1v1–6)

End

sarvvarogaprapīḍāsu, tridhā vā paṃcadhā paṭhet |

sarogamṛtyuvaitālabhūtapretair vimucyate || 32 ||

gopanīyaṃ prayatnena, śivasya vacanaṃ yathā ||

subhaktāya suśiṣyāya, dadyāt sarvvasvadāyine || 33 ||

sādhakānāṃ hitārthāya yad uktaṃ candramaulinā |

kārttavīryasya stavanaṃ, yad uktaṃ vai mayā tava || 34 ||

tena saṃrakṣito devi, kālenāpi na jīyate |

tasmāt sarvvaprayatnena, stavanaṃ dhārayet sudhīḥ || 35 ||     || (fol. 4v1–6)

Colophon

iti śrīḍāmareśvaratantre kārttavīryārjunakalpe, kārttavīryārjunastotraṃ saṃpūrṇṇaṃ ||    || (fol. 4v6–7)

Microfilm Details

Reel No. A 472/20

Date of Filming 03-01-1973

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by RK

Date 29-10-2009

Bibliography


<references/>